वांछित मन्त्र चुनें

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ । सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्य॑: ॥

अंग्रेज़ी लिप्यंतरण

uta no naktam apāṁ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā | sacā yat sādy eṣām ahir budhneṣu budhnyaḥ ||

पद पाठ

उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ । सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥ १०.९३.५

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:5 | अष्टक:8» अध्याय:4» वर्ग:26» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपाम्) आप्त जनों या प्राणों के (वृषण्वसू) स्वयं सुखवर्षक और बसानेवाले (सधन्या) समान ज्ञानधनवाले (सूर्यामासा) सूर्य और चन्द्रमा के समान (उत नक्तम्) रात्रि में भी दिन में भी-दिनरात में (नः) हमारे स्वज्ञानप्रकाशक द्वारा रक्षक विद्वान् अध्यापक और उपदेशक (सदनाय) सदन में-घर में (एषां बुध्नेषु) इन विद्वानों के बोधस्थानों में (अहिः-बुध्न्यः) आनेवाला बोध करानेयोग्य जन (यत् सचा सादि) जो शीघ्र बैठे ॥५॥
भावार्थभाषाः - ज्ञानधनवाले अध्यापक और उपदेशक विद्वानों के बोधस्थानों में जो रहते हैं, वे सुख के वर्षक और बसानेवाले दिनरात प्राप्त होते रहें, बोध देने योग्य पात्र को बोध देते रहें ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपां वृषण्वसू) आप्तजनानां प्राणानां वा स्वयं सुखवर्षकौ वासयितारौ च “वृषण्यवसू वर्षकौ वसन्तौ च” [यजु० ११।१३ दयानन्दः] (सधन्या) समानज्ञानधनवन्तौ (सूर्यामासा) सूर्यचन्द्रमसाविव (उत नक्तम्) अहोरात्रयोर्ज्ञानप्रकाशेन (नः) अस्माकं रक्षकौ विद्वांसावध्यापकोपदेशकौ (सदनाय) सदने “सप्तम्यर्थे चतुर्थी व्यत्ययेन” सीदतमति शेषः (एषां बुध्नेषु) एषां बोधस्थानेषु (अहिः-बुध्न्यः) आगन्ता “अहिरयनात्” [निरु० २।१७] बोद्धव्यो जनः (सचा यत् सादि) यत् सद्यः सीदेत् ॥५॥